मङ्ख् + णिच्+सन् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषते
मिमङ्खयिषेते
मिमङ्खयिषन्ते
मध्यम
मिमङ्खयिषसे
मिमङ्खयिषेथे
मिमङ्खयिषध्वे
उत्तम
मिमङ्खयिषे
मिमङ्खयिषावहे
मिमङ्खयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चक्राते / मिमङ्खयिषांचक्राते / मिमङ्खयिषाम्बभूवतुः / मिमङ्खयिषांबभूवतुः / मिमङ्खयिषामासतुः
मिमङ्खयिषाञ्चक्रिरे / मिमङ्खयिषांचक्रिरे / मिमङ्खयिषाम्बभूवुः / मिमङ्खयिषांबभूवुः / मिमङ्खयिषामासुः
मध्यम
मिमङ्खयिषाञ्चकृषे / मिमङ्खयिषांचकृषे / मिमङ्खयिषाम्बभूविथ / मिमङ्खयिषांबभूविथ / मिमङ्खयिषामासिथ
मिमङ्खयिषाञ्चक्राथे / मिमङ्खयिषांचक्राथे / मिमङ्खयिषाम्बभूवथुः / मिमङ्खयिषांबभूवथुः / मिमङ्खयिषामासथुः
मिमङ्खयिषाञ्चकृढ्वे / मिमङ्खयिषांचकृढ्वे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
उत्तम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चकृवहे / मिमङ्खयिषांचकृवहे / मिमङ्खयिषाम्बभूविव / मिमङ्खयिषांबभूविव / मिमङ्खयिषामासिव
मिमङ्खयिषाञ्चकृमहे / मिमङ्खयिषांचकृमहे / मिमङ्खयिषाम्बभूविम / मिमङ्खयिषांबभूविम / मिमङ्खयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषिता
मिमङ्खयिषितारौ
मिमङ्खयिषितारः
मध्यम
मिमङ्खयिषितासे
मिमङ्खयिषितासाथे
मिमङ्खयिषिताध्वे
उत्तम
मिमङ्खयिषिताहे
मिमङ्खयिषितास्वहे
मिमङ्खयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषिष्यते
मिमङ्खयिषिष्येते
मिमङ्खयिषिष्यन्ते
मध्यम
मिमङ्खयिषिष्यसे
मिमङ्खयिषिष्येथे
मिमङ्खयिषिष्यध्वे
उत्तम
मिमङ्खयिषिष्ये
मिमङ्खयिषिष्यावहे
मिमङ्खयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषताम्
मिमङ्खयिषेताम्
मिमङ्खयिषन्ताम्
मध्यम
मिमङ्खयिषस्व
मिमङ्खयिषेथाम्
मिमङ्खयिषध्वम्
उत्तम
मिमङ्खयिषै
मिमङ्खयिषावहै
मिमङ्खयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्खयिषत
अमिमङ्खयिषेताम्
अमिमङ्खयिषन्त
मध्यम
अमिमङ्खयिषथाः
अमिमङ्खयिषेथाम्
अमिमङ्खयिषध्वम्
उत्तम
अमिमङ्खयिषे
अमिमङ्खयिषावहि
अमिमङ्खयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषेत
मिमङ्खयिषेयाताम्
मिमङ्खयिषेरन्
मध्यम
मिमङ्खयिषेथाः
मिमङ्खयिषेयाथाम्
मिमङ्खयिषेध्वम्
उत्तम
मिमङ्खयिषेय
मिमङ्खयिषेवहि
मिमङ्खयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषिषीष्ट
मिमङ्खयिषिषीयास्ताम्
मिमङ्खयिषिषीरन्
मध्यम
मिमङ्खयिषिषीष्ठाः
मिमङ्खयिषिषीयास्थाम्
मिमङ्खयिषिषीध्वम्
उत्तम
मिमङ्खयिषिषीय
मिमङ्खयिषिषीवहि
मिमङ्खयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्खयिषिष्ट
अमिमङ्खयिषिषाताम्
अमिमङ्खयिषिषत
मध्यम
अमिमङ्खयिषिष्ठाः
अमिमङ्खयिषिषाथाम्
अमिमङ्खयिषिढ्वम्
उत्तम
अमिमङ्खयिषिषि
अमिमङ्खयिषिष्वहि
अमिमङ्खयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्खयिषिष्यत
अमिमङ्खयिषिष्येताम्
अमिमङ्खयिषिष्यन्त
मध्यम
अमिमङ्खयिषिष्यथाः
अमिमङ्खयिषिष्येथाम्
अमिमङ्खयिषिष्यध्वम्
उत्तम
अमिमङ्खयिषिष्ये
अमिमङ्खयिषिष्यावहि
अमिमङ्खयिषिष्यामहि