मङ्ख् + णिच्+सन् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चक्राते / मिमङ्खयिषांचक्राते / मिमङ्खयिषाम्बभूवतुः / मिमङ्खयिषांबभूवतुः / मिमङ्खयिषामासतुः
मिमङ्खयिषाञ्चक्रिरे / मिमङ्खयिषांचक्रिरे / मिमङ्खयिषाम्बभूवुः / मिमङ्खयिषांबभूवुः / मिमङ्खयिषामासुः
मध्यम
मिमङ्खयिषाञ्चकृषे / मिमङ्खयिषांचकृषे / मिमङ्खयिषाम्बभूविथ / मिमङ्खयिषांबभूविथ / मिमङ्खयिषामासिथ
मिमङ्खयिषाञ्चक्राथे / मिमङ्खयिषांचक्राथे / मिमङ्खयिषाम्बभूवथुः / मिमङ्खयिषांबभूवथुः / मिमङ्खयिषामासथुः
मिमङ्खयिषाञ्चकृढ्वे / मिमङ्खयिषांचकृढ्वे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
उत्तम
मिमङ्खयिषाञ्चक्रे / मिमङ्खयिषांचक्रे / मिमङ्खयिषाम्बभूव / मिमङ्खयिषांबभूव / मिमङ्खयिषामास
मिमङ्खयिषाञ्चकृवहे / मिमङ्खयिषांचकृवहे / मिमङ्खयिषाम्बभूविव / मिमङ्खयिषांबभूविव / मिमङ्खयिषामासिव
मिमङ्खयिषाञ्चकृमहे / मिमङ्खयिषांचकृमहे / मिमङ्खयिषाम्बभूविम / मिमङ्खयिषांबभूविम / मिमङ्खयिषामासिम