मङ्ख् + णिच्+सन् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमङ्खयिष्यात् / मिमङ्खयिष्याद्
मिमङ्खयिष्यास्ताम्
मिमङ्खयिष्यासुः
मध्यम
मिमङ्खयिष्याः
मिमङ्खयिष्यास्तम्
मिमङ्खयिष्यास्त
उत्तम
मिमङ्खयिष्यासम्
मिमङ्खयिष्यास्व
मिमङ्खयिष्यास्म