मङ्क् + सन् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमङ्किषाञ्चक्रे / मिमङ्किषांचक्रे / मिमङ्किषाम्बभूवे / मिमङ्किषांबभूवे / मिमङ्किषामाहे
मिमङ्किषाञ्चक्राते / मिमङ्किषांचक्राते / मिमङ्किषाम्बभूवाते / मिमङ्किषांबभूवाते / मिमङ्किषामासाते
मिमङ्किषाञ्चक्रिरे / मिमङ्किषांचक्रिरे / मिमङ्किषाम्बभूविरे / मिमङ्किषांबभूविरे / मिमङ्किषामासिरे
मध्यम
मिमङ्किषाञ्चकृषे / मिमङ्किषांचकृषे / मिमङ्किषाम्बभूविषे / मिमङ्किषांबभूविषे / मिमङ्किषामासिषे
मिमङ्किषाञ्चक्राथे / मिमङ्किषांचक्राथे / मिमङ्किषाम्बभूवाथे / मिमङ्किषांबभूवाथे / मिमङ्किषामासाथे
मिमङ्किषाञ्चकृढ्वे / मिमङ्किषांचकृढ्वे / मिमङ्किषाम्बभूविध्वे / मिमङ्किषांबभूविध्वे / मिमङ्किषाम्बभूविढ्वे / मिमङ्किषांबभूविढ्वे / मिमङ्किषामासिध्वे
उत्तम
मिमङ्किषाञ्चक्रे / मिमङ्किषांचक्रे / मिमङ्किषाम्बभूवे / मिमङ्किषांबभूवे / मिमङ्किषामाहे
मिमङ्किषाञ्चकृवहे / मिमङ्किषांचकृवहे / मिमङ्किषाम्बभूविवहे / मिमङ्किषांबभूविवहे / मिमङ्किषामासिवहे
मिमङ्किषाञ्चकृमहे / मिमङ्किषांचकृमहे / मिमङ्किषाम्बभूविमहे / मिमङ्किषांबभूविमहे / मिमङ्किषामासिमहे