मङ्क् + सन् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषते
मिमङ्किषेते
मिमङ्किषन्ते
मध्यम
मिमङ्किषसे
मिमङ्किषेथे
मिमङ्किषध्वे
उत्तम
मिमङ्किषे
मिमङ्किषावहे
मिमङ्किषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषाञ्चक्रे / मिमङ्किषांचक्रे / मिमङ्किषाम्बभूव / मिमङ्किषांबभूव / मिमङ्किषामास
मिमङ्किषाञ्चक्राते / मिमङ्किषांचक्राते / मिमङ्किषाम्बभूवतुः / मिमङ्किषांबभूवतुः / मिमङ्किषामासतुः
मिमङ्किषाञ्चक्रिरे / मिमङ्किषांचक्रिरे / मिमङ्किषाम्बभूवुः / मिमङ्किषांबभूवुः / मिमङ्किषामासुः
मध्यम
मिमङ्किषाञ्चकृषे / मिमङ्किषांचकृषे / मिमङ्किषाम्बभूविथ / मिमङ्किषांबभूविथ / मिमङ्किषामासिथ
मिमङ्किषाञ्चक्राथे / मिमङ्किषांचक्राथे / मिमङ्किषाम्बभूवथुः / मिमङ्किषांबभूवथुः / मिमङ्किषामासथुः
मिमङ्किषाञ्चकृढ्वे / मिमङ्किषांचकृढ्वे / मिमङ्किषाम्बभूव / मिमङ्किषांबभूव / मिमङ्किषामास
उत्तम
मिमङ्किषाञ्चक्रे / मिमङ्किषांचक्रे / मिमङ्किषाम्बभूव / मिमङ्किषांबभूव / मिमङ्किषामास
मिमङ्किषाञ्चकृवहे / मिमङ्किषांचकृवहे / मिमङ्किषाम्बभूविव / मिमङ्किषांबभूविव / मिमङ्किषामासिव
मिमङ्किषाञ्चकृमहे / मिमङ्किषांचकृमहे / मिमङ्किषाम्बभूविम / मिमङ्किषांबभूविम / मिमङ्किषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषिता
मिमङ्किषितारौ
मिमङ्किषितारः
मध्यम
मिमङ्किषितासे
मिमङ्किषितासाथे
मिमङ्किषिताध्वे
उत्तम
मिमङ्किषिताहे
मिमङ्किषितास्वहे
मिमङ्किषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषिष्यते
मिमङ्किषिष्येते
मिमङ्किषिष्यन्ते
मध्यम
मिमङ्किषिष्यसे
मिमङ्किषिष्येथे
मिमङ्किषिष्यध्वे
उत्तम
मिमङ्किषिष्ये
मिमङ्किषिष्यावहे
मिमङ्किषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषताम्
मिमङ्किषेताम्
मिमङ्किषन्ताम्
मध्यम
मिमङ्किषस्व
मिमङ्किषेथाम्
मिमङ्किषध्वम्
उत्तम
मिमङ्किषै
मिमङ्किषावहै
मिमङ्किषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्किषत
अमिमङ्किषेताम्
अमिमङ्किषन्त
मध्यम
अमिमङ्किषथाः
अमिमङ्किषेथाम्
अमिमङ्किषध्वम्
उत्तम
अमिमङ्किषे
अमिमङ्किषावहि
अमिमङ्किषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषेत
मिमङ्किषेयाताम्
मिमङ्किषेरन्
मध्यम
मिमङ्किषेथाः
मिमङ्किषेयाथाम्
मिमङ्किषेध्वम्
उत्तम
मिमङ्किषेय
मिमङ्किषेवहि
मिमङ्किषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषिषीष्ट
मिमङ्किषिषीयास्ताम्
मिमङ्किषिषीरन्
मध्यम
मिमङ्किषिषीष्ठाः
मिमङ्किषिषीयास्थाम्
मिमङ्किषिषीध्वम्
उत्तम
मिमङ्किषिषीय
मिमङ्किषिषीवहि
मिमङ्किषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्किषिष्ट
अमिमङ्किषिषाताम्
अमिमङ्किषिषत
मध्यम
अमिमङ्किषिष्ठाः
अमिमङ्किषिषाथाम्
अमिमङ्किषिढ्वम्
उत्तम
अमिमङ्किषिषि
अमिमङ्किषिष्वहि
अमिमङ्किषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्किषिष्यत
अमिमङ्किषिष्येताम्
अमिमङ्किषिष्यन्त
मध्यम
अमिमङ्किषिष्यथाः
अमिमङ्किषिष्येथाम्
अमिमङ्किषिष्यध्वम्
उत्तम
अमिमङ्किषिष्ये
अमिमङ्किषिष्यावहि
अमिमङ्किषिष्यामहि