मङ्क् + सन् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमङ्किषाञ्चक्रे / मिमङ्किषांचक्रे / मिमङ्किषाम्बभूव / मिमङ्किषांबभूव / मिमङ्किषामास
मिमङ्किषाञ्चक्राते / मिमङ्किषांचक्राते / मिमङ्किषाम्बभूवतुः / मिमङ्किषांबभूवतुः / मिमङ्किषामासतुः
मिमङ्किषाञ्चक्रिरे / मिमङ्किषांचक्रिरे / मिमङ्किषाम्बभूवुः / मिमङ्किषांबभूवुः / मिमङ्किषामासुः
मध्यम
मिमङ्किषाञ्चकृषे / मिमङ्किषांचकृषे / मिमङ्किषाम्बभूविथ / मिमङ्किषांबभूविथ / मिमङ्किषामासिथ
मिमङ्किषाञ्चक्राथे / मिमङ्किषांचक्राथे / मिमङ्किषाम्बभूवथुः / मिमङ्किषांबभूवथुः / मिमङ्किषामासथुः
मिमङ्किषाञ्चकृढ्वे / मिमङ्किषांचकृढ्वे / मिमङ्किषाम्बभूव / मिमङ्किषांबभूव / मिमङ्किषामास
उत्तम
मिमङ्किषाञ्चक्रे / मिमङ्किषांचक्रे / मिमङ्किषाम्बभूव / मिमङ्किषांबभूव / मिमङ्किषामास
मिमङ्किषाञ्चकृवहे / मिमङ्किषांचकृवहे / मिमङ्किषाम्बभूविव / मिमङ्किषांबभूविव / मिमङ्किषामासिव
मिमङ्किषाञ्चकृमहे / मिमङ्किषांचकृमहे / मिमङ्किषाम्बभूविम / मिमङ्किषांबभूविम / मिमङ्किषामासिम