भ्रेज् धातुरूपाणि - भ्रेजृँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भ्रेजिता
भ्रेजितारौ
भ्रेजितारः
मध्यम
भ्रेजितासे
भ्रेजितासाथे
भ्रेजिताध्वे
उत्तम
भ्रेजिताहे
भ्रेजितास्वहे
भ्रेजितास्महे