भ्रेज् धातुरूपाणि - भ्रेजृँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भ्रेजिषीष्ट
भ्रेजिषीयास्ताम्
भ्रेजिषीरन्
मध्यम
भ्रेजिषीष्ठाः
भ्रेजिषीयास्थाम्
भ्रेजिषीध्वम्
उत्तम
भ्रेजिषीय
भ्रेजिषीवहि
भ्रेजिषीमहि