भ्रस्ज् धातुरूपाणि - भ्रस्जँ पाके - तुदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभर्क्ष्यत / अभ्रक्ष्यत
अभर्क्ष्येताम् / अभ्रक्ष्येताम्
अभर्क्ष्यन्त / अभ्रक्ष्यन्त
मध्यम
अभर्क्ष्यथाः / अभ्रक्ष्यथाः
अभर्क्ष्येथाम् / अभ्रक्ष्येथाम्
अभर्क्ष्यध्वम् / अभ्रक्ष्यध्वम्
उत्तम
अभर्क्ष्ये / अभ्रक्ष्ये
अभर्क्ष्यावहि / अभ्रक्ष्यावहि
अभर्क्ष्यामहि / अभ्रक्ष्यामहि