भ्रम् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

भ्रमुँ चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भ्रेमे / बभ्रमे
भ्रेमाते / बभ्रमाते
भ्रेमिरे / बभ्रमिरे
मध्यम
भ्रेमिषे / बभ्रमिषे
भ्रेमाथे / बभ्रमाथे
भ्रेमिध्वे / बभ्रमिध्वे
उत्तम
भ्रेमे / बभ्रमे
भ्रेमिवहे / बभ्रमिवहे
भ्रेमिमहे / बभ्रमिमहे