भष् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

भषँ भर्त्सने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भषिता
भषितारौ
भषितारः
मध्यम
भषितासि
भषितास्थः
भषितास्थ
उत्तम
भषितास्मि
भषितास्वः
भषितास्मः