भष् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

भषँ भर्त्सने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभाषीत् / अभाषीद् / अभषीत् / अभषीद्
अभाषिष्टाम् / अभषिष्टाम्
अभाषिषुः / अभषिषुः
मध्यम
अभाषीः / अभषीः
अभाषिष्टम् / अभषिष्टम्
अभाषिष्ट / अभषिष्ट
उत्तम
अभाषिषम् / अभषिषम्
अभाषिष्व / अभषिष्व
अभाषिष्म / अभषिष्म