भष् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

भषँ भर्त्सने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भष्यात् / भष्याद्
भष्यास्ताम्
भष्यासुः
मध्यम
भष्याः
भष्यास्तम्
भष्यास्त
उत्तम
भष्यासम्
भष्यास्व
भष्यास्म