भन्द् + यङ् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबाभन्दिष्यत
अबाभन्दिष्येताम्
अबाभन्दिष्यन्त
मध्यम
अबाभन्दिष्यथाः
अबाभन्दिष्येथाम्
अबाभन्दिष्यध्वम्
उत्तम
अबाभन्दिष्ये
अबाभन्दिष्यावहि
अबाभन्दिष्यामहि