भन्द् + यङ् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबाभन्द्यत
अबाभन्द्येताम्
अबाभन्द्यन्त
मध्यम
अबाभन्द्यथाः
अबाभन्द्येथाम्
अबाभन्द्यध्वम्
उत्तम
अबाभन्द्ये
अबाभन्द्यावहि
अबाभन्द्यामहि