भन्द् + यङ् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बाभन्दिषीष्ट
बाभन्दिषीयास्ताम्
बाभन्दिषीरन्
मध्यम
बाभन्दिषीष्ठाः
बाभन्दिषीयास्थाम्
बाभन्दिषीध्वम्
उत्तम
बाभन्दिषीय
बाभन्दिषीवहि
बाभन्दिषीमहि