भन्द् + यङ् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बाभन्दिता
बाभन्दितारौ
बाभन्दितारः
मध्यम
बाभन्दितासे
बाभन्दितासाथे
बाभन्दिताध्वे
उत्तम
बाभन्दिताहे
बाभन्दितास्वहे
बाभन्दितास्महे