भन्द् + यङ् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बाभन्दाञ्चक्रे / बाभन्दांचक्रे / बाभन्दाम्बभूव / बाभन्दांबभूव / बाभन्दामास
बाभन्दाञ्चक्राते / बाभन्दांचक्राते / बाभन्दाम्बभूवतुः / बाभन्दांबभूवतुः / बाभन्दामासतुः
बाभन्दाञ्चक्रिरे / बाभन्दांचक्रिरे / बाभन्दाम्बभूवुः / बाभन्दांबभूवुः / बाभन्दामासुः
मध्यम
बाभन्दाञ्चकृषे / बाभन्दांचकृषे / बाभन्दाम्बभूविथ / बाभन्दांबभूविथ / बाभन्दामासिथ
बाभन्दाञ्चक्राथे / बाभन्दांचक्राथे / बाभन्दाम्बभूवथुः / बाभन्दांबभूवथुः / बाभन्दामासथुः
बाभन्दाञ्चकृढ्वे / बाभन्दांचकृढ्वे / बाभन्दाम्बभूव / बाभन्दांबभूव / बाभन्दामास
उत्तम
बाभन्दाञ्चक्रे / बाभन्दांचक्रे / बाभन्दाम्बभूव / बाभन्दांबभूव / बाभन्दामास
बाभन्दाञ्चकृवहे / बाभन्दांचकृवहे / बाभन्दाम्बभूविव / बाभन्दांबभूविव / बाभन्दामासिव
बाभन्दाञ्चकृमहे / बाभन्दांचकृमहे / बाभन्दाम्बभूविम / बाभन्दांबभूविम / बाभन्दामासिम