भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भटिषीष्ट
भटिषीयास्ताम्
भटिषीरन्
मध्यम
भटिषीष्ठाः
भटिषीयास्थाम्
भटिषीध्वम्
उत्तम
भटिषीय
भटिषीवहि
भटिषीमहि