भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भटिता
भटितारौ
भटितारः
मध्यम
भटितासि
भटितास्थः
भटितास्थ
उत्तम
भटितास्मि
भटितास्वः
भटितास्मः