भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभाटीत् / अभाटीद् / अभटीत् / अभटीद्
अभाटिष्टाम् / अभटिष्टाम्
अभाटिषुः / अभटिषुः
मध्यम
अभाटीः / अभटीः
अभाटिष्टम् / अभटिष्टम्
अभाटिष्ट / अभटिष्ट
उत्तम
अभाटिषम् / अभटिषम्
अभाटिष्व / अभटिष्व
अभाटिष्म / अभटिष्म