भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभटत् / अभटद्
अभटताम्
अभटन्
मध्यम
अभटः
अभटतम्
अभटत
उत्तम
अभटम्
अभटाव
अभटाम