भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भट्यात् / भट्याद्
भट्यास्ताम्
भट्यासुः
मध्यम
भट्याः
भट्यास्तम्
भट्यास्त
उत्तम
भट्यासम्
भट्यास्व
भट्यास्म