बेह् धातुरूपाणि - बेहृँ प्रयत्ने - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबेह्यत
अबेह्येताम्
अबेह्यन्त
मध्यम
अबेह्यथाः
अबेह्येथाम्
अबेह्यध्वम्
उत्तम
अबेह्ये
अबेह्यावहि
अबेह्यामहि