बृंह् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बृंह्येत
बृंह्येयाताम्
बृंह्येरन्
मध्यम
बृंह्येथाः
बृंह्येयाथाम्
बृंह्येध्वम्
उत्तम
बृंह्येय
बृंह्येवहि
बृंह्येमहि