बृंह् धातुरूपाणि - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बृंह्यताम्
बृंह्येताम्
बृंह्यन्ताम्
मध्यम
बृंह्यस्व
बृंह्येथाम्
बृंह्यध्वम्
उत्तम
बृंह्यै
बृंह्यावहै
बृंह्यामहै