बृंह् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बृंहिष्यते
बृंहिष्येते
बृंहिष्यन्ते
मध्यम
बृंहिष्यसे
बृंहिष्येथे
बृंहिष्यध्वे
उत्तम
बृंहिष्ये
बृंहिष्यावहे
बृंहिष्यामहे