बृंह् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबृंहिष्यत
अबृंहिष्येताम्
अबृंहिष्यन्त
मध्यम
अबृंहिष्यथाः
अबृंहिष्येथाम्
अबृंहिष्यध्वम्
उत्तम
अबृंहिष्ये
अबृंहिष्यावहि
अबृंहिष्यामहि