बृंह् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बृंहिता
बृंहितारौ
बृंहितारः
मध्यम
बृंहितासे
बृंहितासाथे
बृंहिताध्वे
उत्तम
बृंहिताहे
बृंहितास्वहे
बृंहितास्महे