बृंह् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बबृंहे
बबृंहाते
बबृंहिरे
मध्यम
बबृंहिषे
बबृंहाथे
बबृंहिढ्वे / बबृंहिध्वे
उत्तम
बबृंहे
बबृंहिवहे
बबृंहिमहे