बृंह् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बृंहिषीष्ट
बृंहिषीयास्ताम्
बृंहिषीरन्
मध्यम
बृंहिषीष्ठाः
बृंहिषीयास्थाम्
बृंहिषीढ्वम् / बृंहिषीध्वम्
उत्तम
बृंहिषीय
बृंहिषीवहि
बृंहिषीमहि