बृंह् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बृंहेत् / बृंहेद्
बृंहेताम्
बृंहेयुः
मध्यम
बृंहेः
बृंहेतम्
बृंहेत
उत्तम
बृंहेयम्
बृंहेव
बृंहेम