बृंह् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बृंहतात् / बृंहताद् / बृंहतु
बृंहताम्
बृंहन्तु
मध्यम
बृंहतात् / बृंहताद् / बृंह
बृंहतम्
बृंहत
उत्तम
बृंहाणि
बृंहाव
बृंहाम