बृंह् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबृंहिष्यत् / अबृंहिष्यद्
अबृंहिष्यताम्
अबृंहिष्यन्
मध्यम
अबृंहिष्यः
अबृंहिष्यतम्
अबृंहिष्यत
उत्तम
अबृंहिष्यम्
अबृंहिष्याव
अबृंहिष्याम