बृंह् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबृंहीत् / अबृंहीद्
अबृंहिष्टाम्
अबृंहिषुः
मध्यम
अबृंहीः
अबृंहिष्टम्
अबृंहिष्ट
उत्तम
अबृंहिषम्
अबृंहिष्व
अबृंहिष्म