बृंह् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बबृंह
बबृंहतुः
बबृंहुः
मध्यम
बबृंहिथ
बबृंहथुः
बबृंह
उत्तम
बबृंह
बबृंहिव
बबृंहिम