बृंह् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबृंहत् / अबृंहद्
अबृंहताम्
अबृंहन्
मध्यम
अबृंहः
अबृंहतम्
अबृंहत
उत्तम
अबृंहम्
अबृंहाव
अबृंहाम