बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गयते
बुङ्गयेते
बुङ्गयन्ते
मध्यम
बुङ्गयसे
बुङ्गयेथे
बुङ्गयध्वे
उत्तम
बुङ्गये
बुङ्गयावहे
बुङ्गयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवतुः / बुङ्गयांबभूवतुः / बुङ्गयामासतुः
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूवुः / बुङ्गयांबभूवुः / बुङ्गयामासुः
मध्यम
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविथ / बुङ्गयांबभूविथ / बुङ्गयामासिथ
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवथुः / बुङ्गयांबभूवथुः / बुङ्गयामासथुः
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
उत्तम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविव / बुङ्गयांबभूविव / बुङ्गयामासिव
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविम / बुङ्गयांबभूविम / बुङ्गयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गयिता
बुङ्गयितारौ
बुङ्गयितारः
मध्यम
बुङ्गयितासे
बुङ्गयितासाथे
बुङ्गयिताध्वे
उत्तम
बुङ्गयिताहे
बुङ्गयितास्वहे
बुङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गयिष्यते
बुङ्गयिष्येते
बुङ्गयिष्यन्ते
मध्यम
बुङ्गयिष्यसे
बुङ्गयिष्येथे
बुङ्गयिष्यध्वे
उत्तम
बुङ्गयिष्ये
बुङ्गयिष्यावहे
बुङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गयताम्
बुङ्गयेताम्
बुङ्गयन्ताम्
मध्यम
बुङ्गयस्व
बुङ्गयेथाम्
बुङ्गयध्वम्
उत्तम
बुङ्गयै
बुङ्गयावहै
बुङ्गयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुङ्गयत
अबुङ्गयेताम्
अबुङ्गयन्त
मध्यम
अबुङ्गयथाः
अबुङ्गयेथाम्
अबुङ्गयध्वम्
उत्तम
अबुङ्गये
अबुङ्गयावहि
अबुङ्गयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गयेत
बुङ्गयेयाताम्
बुङ्गयेरन्
मध्यम
बुङ्गयेथाः
बुङ्गयेयाथाम्
बुङ्गयेध्वम्
उत्तम
बुङ्गयेय
बुङ्गयेवहि
बुङ्गयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गयिषीष्ट
बुङ्गयिषीयास्ताम्
बुङ्गयिषीरन्
मध्यम
बुङ्गयिषीष्ठाः
बुङ्गयिषीयास्थाम्
बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
उत्तम
बुङ्गयिषीय
बुङ्गयिषीवहि
बुङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुबुङ्गत
अबुबुङ्गेताम्
अबुबुङ्गन्त
मध्यम
अबुबुङ्गथाः
अबुबुङ्गेथाम्
अबुबुङ्गध्वम्
उत्तम
अबुबुङ्गे
अबुबुङ्गावहि
अबुबुङ्गामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुङ्गयिष्यत
अबुङ्गयिष्येताम्
अबुङ्गयिष्यन्त
मध्यम
अबुङ्गयिष्यथाः
अबुङ्गयिष्येथाम्
अबुङ्गयिष्यध्वम्
उत्तम
अबुङ्गयिष्ये
अबुङ्गयिष्यावहि
अबुङ्गयिष्यामहि