बाध् + सन् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिबाधिष्येत
बिबाधिष्येयाताम्
बिबाधिष्येरन्
मध्यम
बिबाधिष्येथाः
बिबाधिष्येयाथाम्
बिबाधिष्येध्वम्
उत्तम
बिबाधिष्येय
बिबाधिष्येवहि
बिबाधिष्येमहि