बाध् + सन् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूवे / बिबाधिषांबभूवे / बिबाधिषामाहे
बिबाधिषाञ्चक्राते / बिबाधिषांचक्राते / बिबाधिषाम्बभूवाते / बिबाधिषांबभूवाते / बिबाधिषामासाते
बिबाधिषाञ्चक्रिरे / बिबाधिषांचक्रिरे / बिबाधिषाम्बभूविरे / बिबाधिषांबभूविरे / बिबाधिषामासिरे
मध्यम
बिबाधिषाञ्चकृषे / बिबाधिषांचकृषे / बिबाधिषाम्बभूविषे / बिबाधिषांबभूविषे / बिबाधिषामासिषे
बिबाधिषाञ्चक्राथे / बिबाधिषांचक्राथे / बिबाधिषाम्बभूवाथे / बिबाधिषांबभूवाथे / बिबाधिषामासाथे
बिबाधिषाञ्चकृढ्वे / बिबाधिषांचकृढ्वे / बिबाधिषाम्बभूविध्वे / बिबाधिषांबभूविध्वे / बिबाधिषाम्बभूविढ्वे / बिबाधिषांबभूविढ्वे / बिबाधिषामासिध्वे
उत्तम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूवे / बिबाधिषांबभूवे / बिबाधिषामाहे
बिबाधिषाञ्चकृवहे / बिबाधिषांचकृवहे / बिबाधिषाम्बभूविवहे / बिबाधिषांबभूविवहे / बिबाधिषामासिवहे
बिबाधिषाञ्चकृमहे / बिबाधिषांचकृमहे / बिबाधिषाम्बभूविमहे / बिबाधिषांबभूविमहे / बिबाधिषामासिमहे