बाध् + सन् धातुरूपाणि - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबिबाधिष्यत
अबिबाधिष्येताम्
अबिबाधिष्यन्त
मध्यम
अबिबाधिष्यथाः
अबिबाधिष्येथाम्
अबिबाधिष्यध्वम्
उत्तम
अबिबाधिष्ये
अबिबाधिष्यावहि
अबिबाधिष्यामहि