बाध् + सन् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिबाधिषिषीष्ट
बिबाधिषिषीयास्ताम्
बिबाधिषिषीरन्
मध्यम
बिबाधिषिषीष्ठाः
बिबाधिषिषीयास्थाम्
बिबाधिषिषीध्वम्
उत्तम
बिबाधिषिषीय
बिबाधिषिषीवहि
बिबाधिषिषीमहि