बाध् + सन् धातुरूपाणि

बाधृँ लोडने विलोडने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बिबाधिषते
बिबाधिषेते
बिबाधिषन्ते
मध्यम
बिबाधिषसे
बिबाधिषेथे
बिबाधिषध्वे
उत्तम
बिबाधिषे
बिबाधिषावहे
बिबाधिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
बिबाधिषाञ्चक्राते / बिबाधिषांचक्राते / बिबाधिषाम्बभूवतुः / बिबाधिषांबभूवतुः / बिबाधिषामासतुः
बिबाधिषाञ्चक्रिरे / बिबाधिषांचक्रिरे / बिबाधिषाम्बभूवुः / बिबाधिषांबभूवुः / बिबाधिषामासुः
मध्यम
बिबाधिषाञ्चकृषे / बिबाधिषांचकृषे / बिबाधिषाम्बभूविथ / बिबाधिषांबभूविथ / बिबाधिषामासिथ
बिबाधिषाञ्चक्राथे / बिबाधिषांचक्राथे / बिबाधिषाम्बभूवथुः / बिबाधिषांबभूवथुः / बिबाधिषामासथुः
बिबाधिषाञ्चकृढ्वे / बिबाधिषांचकृढ्वे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
उत्तम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
बिबाधिषाञ्चकृवहे / बिबाधिषांचकृवहे / बिबाधिषाम्बभूविव / बिबाधिषांबभूविव / बिबाधिषामासिव
बिबाधिषाञ्चकृमहे / बिबाधिषांचकृमहे / बिबाधिषाम्बभूविम / बिबाधिषांबभूविम / बिबाधिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बिबाधिषिता
बिबाधिषितारौ
बिबाधिषितारः
मध्यम
बिबाधिषितासे
बिबाधिषितासाथे
बिबाधिषिताध्वे
उत्तम
बिबाधिषिताहे
बिबाधिषितास्वहे
बिबाधिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बिबाधिषिष्यते
बिबाधिषिष्येते
बिबाधिषिष्यन्ते
मध्यम
बिबाधिषिष्यसे
बिबाधिषिष्येथे
बिबाधिषिष्यध्वे
उत्तम
बिबाधिषिष्ये
बिबाधिषिष्यावहे
बिबाधिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बिबाधिषताम्
बिबाधिषेताम्
बिबाधिषन्ताम्
मध्यम
बिबाधिषस्व
बिबाधिषेथाम्
बिबाधिषध्वम्
उत्तम
बिबाधिषै
बिबाधिषावहै
बिबाधिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबिबाधिषत
अबिबाधिषेताम्
अबिबाधिषन्त
मध्यम
अबिबाधिषथाः
अबिबाधिषेथाम्
अबिबाधिषध्वम्
उत्तम
अबिबाधिषे
अबिबाधिषावहि
अबिबाधिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बिबाधिषेत
बिबाधिषेयाताम्
बिबाधिषेरन्
मध्यम
बिबाधिषेथाः
बिबाधिषेयाथाम्
बिबाधिषेध्वम्
उत्तम
बिबाधिषेय
बिबाधिषेवहि
बिबाधिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बिबाधिषिषीष्ट
बिबाधिषिषीयास्ताम्
बिबाधिषिषीरन्
मध्यम
बिबाधिषिषीष्ठाः
बिबाधिषिषीयास्थाम्
बिबाधिषिषीध्वम्
उत्तम
बिबाधिषिषीय
बिबाधिषिषीवहि
बिबाधिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबिबाधिषिष्ट
अबिबाधिषिषाताम्
अबिबाधिषिषत
मध्यम
अबिबाधिषिष्ठाः
अबिबाधिषिषाथाम्
अबिबाधिषिढ्वम्
उत्तम
अबिबाधिषिषि
अबिबाधिषिष्वहि
अबिबाधिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबिबाधिषिष्यत
अबिबाधिषिष्येताम्
अबिबाधिषिष्यन्त
मध्यम
अबिबाधिषिष्यथाः
अबिबाधिषिष्येथाम्
अबिबाधिषिष्यध्वम्
उत्तम
अबिबाधिषिष्ये
अबिबाधिषिष्यावहि
अबिबाधिषिष्यामहि