बाध् + सन् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिबाधिषेत
बिबाधिषेयाताम्
बिबाधिषेरन्
मध्यम
बिबाधिषेथाः
बिबाधिषेयाथाम्
बिबाधिषेध्वम्
उत्तम
बिबाधिषेय
बिबाधिषेवहि
बिबाधिषेमहि