बाध् + सन् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
बिबाधिषाञ्चक्राते / बिबाधिषांचक्राते / बिबाधिषाम्बभूवतुः / बिबाधिषांबभूवतुः / बिबाधिषामासतुः
बिबाधिषाञ्चक्रिरे / बिबाधिषांचक्रिरे / बिबाधिषाम्बभूवुः / बिबाधिषांबभूवुः / बिबाधिषामासुः
मध्यम
बिबाधिषाञ्चकृषे / बिबाधिषांचकृषे / बिबाधिषाम्बभूविथ / बिबाधिषांबभूविथ / बिबाधिषामासिथ
बिबाधिषाञ्चक्राथे / बिबाधिषांचक्राथे / बिबाधिषाम्बभूवथुः / बिबाधिषांबभूवथुः / बिबाधिषामासथुः
बिबाधिषाञ्चकृढ्वे / बिबाधिषांचकृढ्वे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
उत्तम
बिबाधिषाञ्चक्रे / बिबाधिषांचक्रे / बिबाधिषाम्बभूव / बिबाधिषांबभूव / बिबाधिषामास
बिबाधिषाञ्चकृवहे / बिबाधिषांचकृवहे / बिबाधिषाम्बभूविव / बिबाधिषांबभूविव / बिबाधिषामासिव
बिबाधिषाञ्चकृमहे / बिबाधिषांचकृमहे / बिबाधिषाम्बभूविम / बिबाधिषांबभूविम / बिबाधिषामासिम