बाध् + यङ् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बाबाधाञ्चक्रे / बाबाधांचक्रे / बाबाधाम्बभूवे / बाबाधांबभूवे / बाबाधामाहे
बाबाधाञ्चक्राते / बाबाधांचक्राते / बाबाधाम्बभूवाते / बाबाधांबभूवाते / बाबाधामासाते
बाबाधाञ्चक्रिरे / बाबाधांचक्रिरे / बाबाधाम्बभूविरे / बाबाधांबभूविरे / बाबाधामासिरे
मध्यम
बाबाधाञ्चकृषे / बाबाधांचकृषे / बाबाधाम्बभूविषे / बाबाधांबभूविषे / बाबाधामासिषे
बाबाधाञ्चक्राथे / बाबाधांचक्राथे / बाबाधाम्बभूवाथे / बाबाधांबभूवाथे / बाबाधामासाथे
बाबाधाञ्चकृढ्वे / बाबाधांचकृढ्वे / बाबाधाम्बभूविध्वे / बाबाधांबभूविध्वे / बाबाधाम्बभूविढ्वे / बाबाधांबभूविढ्वे / बाबाधामासिध्वे
उत्तम
बाबाधाञ्चक्रे / बाबाधांचक्रे / बाबाधाम्बभूवे / बाबाधांबभूवे / बाबाधामाहे
बाबाधाञ्चकृवहे / बाबाधांचकृवहे / बाबाधाम्बभूविवहे / बाबाधांबभूविवहे / बाबाधामासिवहे
बाबाधाञ्चकृमहे / बाबाधांचकृमहे / बाबाधाम्बभूविमहे / बाबाधांबभूविमहे / बाबाधामासिमहे