बाध् + यङ् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

बाधृँ लोडने विलोडने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बाबाधाञ्चक्रे / बाबाधांचक्रे / बाबाधाम्बभूव / बाबाधांबभूव / बाबाधामास
बाबाधाञ्चक्राते / बाबाधांचक्राते / बाबाधाम्बभूवतुः / बाबाधांबभूवतुः / बाबाधामासतुः
बाबाधाञ्चक्रिरे / बाबाधांचक्रिरे / बाबाधाम्बभूवुः / बाबाधांबभूवुः / बाबाधामासुः
मध्यम
बाबाधाञ्चकृषे / बाबाधांचकृषे / बाबाधाम्बभूविथ / बाबाधांबभूविथ / बाबाधामासिथ
बाबाधाञ्चक्राथे / बाबाधांचक्राथे / बाबाधाम्बभूवथुः / बाबाधांबभूवथुः / बाबाधामासथुः
बाबाधाञ्चकृढ्वे / बाबाधांचकृढ्वे / बाबाधाम्बभूव / बाबाधांबभूव / बाबाधामास
उत्तम
बाबाधाञ्चक्रे / बाबाधांचक्रे / बाबाधाम्बभूव / बाबाधांबभूव / बाबाधामास
बाबाधाञ्चकृवहे / बाबाधांचकृवहे / बाबाधाम्बभूविव / बाबाधांबभूविव / बाबाधामासिव
बाबाधाञ्चकृमहे / बाबाधांचकृमहे / बाबाधाम्बभूविम / बाबाधांबभूविम / बाबाधामासिम