बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबालिष्यत / अबलिष्यत / अबलयिष्यत
अबालिष्येताम् / अबलिष्येताम् / अबलयिष्येताम्
अबालिष्यन्त / अबलिष्यन्त / अबलयिष्यन्त
मध्यम
अबालिष्यथाः / अबलिष्यथाः / अबलयिष्यथाः
अबालिष्येथाम् / अबलिष्येथाम् / अबलयिष्येथाम्
अबालिष्यध्वम् / अबलिष्यध्वम् / अबलयिष्यध्वम्
उत्तम
अबालिष्ये / अबलिष्ये / अबलयिष्ये
अबालिष्यावहि / अबलिष्यावहि / अबलयिष्यावहि
अबालिष्यामहि / अबलिष्यामहि / अबलयिष्यामहि