बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बालिता / बलिता / बलयिता
बालितारौ / बलितारौ / बलयितारौ
बालितारः / बलितारः / बलयितारः
मध्यम
बालितासे / बलितासे / बलयितासे
बालितासाथे / बलितासाथे / बलयितासाथे
बालिताध्वे / बलिताध्वे / बलयिताध्वे
उत्तम
बालिताहे / बलिताहे / बलयिताहे
बालितास्वहे / बलितास्वहे / बलयितास्वहे
बालितास्महे / बलितास्महे / बलयितास्महे