बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवाते / बलयांबभूवाते / बलयामासाते
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूविरे / बलयांबभूविरे / बलयामासिरे
मध्यम
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविषे / बलयांबभूविषे / बलयामासिषे
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवाथे / बलयांबभूवाथे / बलयामासाथे
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूविध्वे / बलयांबभूविध्वे / बलयाम्बभूविढ्वे / बलयांबभूविढ्वे / बलयामासिध्वे
उत्तम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविवहे / बलयांबभूविवहे / बलयामासिवहे
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविमहे / बलयांबभूविमहे / बलयामासिमहे